THE GLORIOUS MANTRA-TANTRA-YANTRA VIGYAN OF INDIA FROM SADGURUDEV SHRIMALIJI (PARAMHANS SWAMI NIKHILESHWARANANDJI)

A TRIBUTE TO THE MOST REVERED MASTER FROM THE DIVINE LAND OF SIDDHASHRAM (GYANGUNJ) WHO MAKES GODS AND GODDESSES APPEAR BEFORE US

Sunday, July 19, 2015

MAHAKALI KAVACH







शिरो मे कालिका पातु क्रींकारैकाक्षरी परा,
क्रीं क्रीं क्रीं मे ललाटं  च कालिका खड्गधारिणी
हूं हूं पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुति द्वयं
महाकालिके  पातु घ्राणयुग्मं महेश्वरी

क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपोलकम्

वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणी

द्वाविंशत्र्यक्षरी स्कन्धौ महाविद्याखिलप्रदा
खड्ग मुण्ड धरा काली सर्वांगममभितोवतु

क्रीं हूं ह्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम

एैं हूं ॐ एैं स्तन द्वन्द्वं ह्रीं फटू स्वाहा ककुत्स्थलम्
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका
क्रीं क्रीं हूं हूं ह्रीं ह्रीं पातु करौ षडक्षरी मम

क्रीं नाभिं मध्यदेशम् च दक्षिणे कलिकेवतु

क्रीं स्वाहा पातु पुष्टं च कालिका सा दशाक्षरी
क्रीं मे गुह्यं सदा पातु कालिकायै नमस्तत:
सप्ताक्षरी महाविद्या सर्वतंत्रेषु गोपिता

ह्रीं ह्रीं दक्षिणे कालिके हूं हूं पातु कटिद्वयम्

काली दशाक्षरी विद्या स्वाहान्ता चोरुयुग्मकम्

ॐ ह्रीं क्रीं मे स्वाहा पातु जानुनी कालिका सदा

काली ह्रन्नामविधेयं चतुर्वर्गफल प्रदा

क्रीं हूं ह्रीं पातु सा गुल्फ़ं दक्षिणे कालिकेवतु

क्रीं हूं ह्रीं स्वाहा पदं पातु चतुर्दशाक्षरी मम

खड्ग मुण्ड धरा काली वरदाभय धारिणी

विद्याभिः सकलाभि: सा सर्वांगमभितोवतु

काली कपालिनी कुरुला कुरु कुल्ला विरोधिनी

विपचित्ता तथोग्रोग्रप्रभा दीप्ता धनत्विष:

नीला घना बलाका च मात्रा मुद्रा मिता च माम्

एता: सर्वा: खड्गधरा मुण्डमाला विभूषणा:

रक्षन्तु मां दिग्विदिक्षु ब्राह्मी नारायणी तथा

माहेश्वरी च चामुण्डा कौमारी चापराजिता

वाराही नारसिंही च सर्वाश्रया  विभूषणा

रक्षन्तु स्वायुधेर्दिक्षु दशकं मां यथा तथा 

No comments :