THE GLORIOUS MANTRA-TANTRA-YANTRA VIGYAN OF INDIA FROM SADGURUDEV SHRIMALIJI (PARAMHANS SWAMI NIKHILESHWARANANDJI)

A TRIBUTE TO THE MOST REVERED MASTER FROM THE DIVINE LAND OF SIDDHASHRAM (GYANGUNJ) WHO MAKES GODS AND GODDESSES APPEAR BEFORE US

Monday, October 1, 2018

TARA MAHAVIDHYA STOTRA

तारिणी तरला तन्वी तारा तरुण वल्लरी ।
तीर रूपा तरश्यामा तनुक्षीण पयोधरा ॥ १॥
तुरीया तरला तीव्र गमना नीलवाहिनी ।
उग्रतारा जया चण्डी श्रीमदेक जटाशिवा ॥ २॥
तरुणी शाम्भवी छिन्नमाला च भद्रतारिणी ।
उग्रा चोग्रप्रभा नीला कृष्णा नील सरस्वती ॥ ३॥
द्वितीया शोभिनी  नित्य नवीना नित्य नूतना ।
चण्डिका विजयाराध्या देवी गगन वाहिनी ॥ ४॥
अट्टहास्या करालास्या चरास्या दितिपूजिता ।
सगुणा सगुणाराध्या हरीन्द्र देव पूजिता ॥ ५॥
रक्त प्रिया च रक्ताक्षी रुधिरासवभूषिता  ।
बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६॥
बलप्रिया बलरता बलराम प्रपूजिता ।
अर्धकेशेश्वरी केशा केशवेश विभूषिता ॥ ७॥
पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिता ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणेतरा  ॥ ८॥
वज्रपुष्प प्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पद्मविभूषिता ॥ ९ ॥
इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी ।
गान्धारी पञ्चमी पञ्चानना दि वरि पूजिता ॥ १०॥
इत्येतत्कथितं देवि रहस्यं परमाद्रुतम  ।
श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १
य इदं पठति स्तोत्रं तारास्तुति रहस्यकम् ।
सर्वसिद्धि युतो भूत्वा विहरेत् क्षितिमण्डले ॥ १
तस्यैवं  मन्त्रसिद्धिः स्यान्मम सिद्धिरनुत्तमा ।
भवत्येवं  महाभागे  सत्यं सत्यं न संशयः ॥ १
मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।
तस्मैव  मन्त्रसिद्धि: स्मादगानयत्मं   लभेत्तुस: ॥ १
श्रद्धयाऽनद्धया  वापि पठेनुतारारहस्यकम ।
अचिरनैव कालेन जीवन्मुक्तः शिवो भवेत् ॥
सहस्रावर्तनाद्देवि पुरश्चर्या फलं लभेत् ।
एवं सतत युक्ता ये ध्यायन्तस्त्वामुपासते 
ते शिवो भवेत सहस्रावर्तनाद्देविपुरश्चर्याफलंलभेत् 

No comments :